B 147-10 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 147/10
Title: Śaktisaṅgamatantra
Dimensions: 39 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/34
Remarks:


Reel No. B 147-10 Inventory No. 59375

Title Śaktisaṅgamatantra

Author Akṣobhya ? (BSP 4.2 pp. 147–162)

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39. 0 x 13.0 cm

Folios 48

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. saṃ. and in the lower right-hand margin under the word rāmaṃ

Place of Deposit NAK

Accession No. 1/34

Manuscript Features

For this MS the NGMPP catalogue card refers to “BSP 4.2, pp. 154f”, although the MS bears the same accession no. 1-34, this reference doesn't seem to refer the same MS.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||      ||

devy uvāca ||

devadevaṃ mahādevaṃ bhaktānugrahakarakaṃ ||

anādyaṃtaṃ parākāśaṃ tam īḍe nirguṇaṃ vibhuṃ || 1 ||

yatprasādān mayā nātha jñānam āgamaśāsanaṃ ||

kālāṃtare samāyāne(!) punaḥ pṛṣṭaṃ mayā vibho || 2 ||

pūrṇābhiṣekadīkṣā tu kathaṃ bhedatvam āgatā ||     ||

īśvara uvāca ||

ādau bālā mahādevi sarvādyā parikīrttitā ||

yāṃ vinā pañcadaśyām vai nādhikāra(!) kathaṃcana || 3 ||

akṣare kūṭatritayaṃ kaliyogyaparaṃ priye ||

anyoccārād arpyatvāc ca bhraṣṭatvān nahi sidhyati || 4 ||

bālayāmukhaśuddhitva(!) tato vidyādhikāritā |

vidyādhikāre sampanne ṣoḍaśyām adhikāritā || 5 ||

ṣoḍaśyadhikāriṇāṃ yāte sarvatrāpy adhikāriṇā ||

paṃcadaśyāṃtako nyāsaḥ paṃcadaśyā vidhau śive || 6 || (fol. 1v1–4)

End

kākārūḍhātikṛṣṇābhā bhinnadaṃtā virāgiṇī ||

muktakeśī sudhūmrākṣī kṣuttṛṣārttā bhayāturā ||

caṃcalo(!) cātikāmārttā kliṣṭā puṣṭālasāṃgikā ||

malinā śramanīrāktā vyaktagarbhā virodhinī ||

dhūnasarpāgrahastā ⟪cya⟫ ca dhyeyā dhū(mā)vataī parā ||

lakṣaṃ japen maheśāni jagaduccāṭanaṃ caret ||

sarvataṃtre prayutkatvād atra saṃkṣepato matā || 60 ||

maṃtrāntaratvāt kathitā kim anyac chrotum icchasi ||     || (fol. 48r1–3)

Colophon

iti śrīkālīkāla- /// -de ṣaṭśāṃbhavarahasye uddaṃḍabhiravīye śaktisaṃgamataṃtrarāje ṣaṣṭisāhasre dhūmāvatīkautukaṃ saṃkṣepavidhir nnāma viśattamaḥ (!) paṭalaḥ || 3 || 20 || samāptaś cāyaṃ gra(!)thaḥ ||

(yā)dṛśī(!) pustakaṃ dṛṣṭvā tādṛśī(!) li[khi]taṃ mayā ||

yadi śuddham aśuddhaṃ vā śodhanīyaṃ vicakṣaṇaiḥ || || samvat (fol. 48r3–5)

Microfilm Details

Reel No. B 147/10

Date of Filming 03-11-1971

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-06-2008

Bibliography